心经广本唱诵

按这里下载mp3

广本心经梵文唱颂 (11分34秒 )

Evaṃ mayā śrutam | ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ mahatā ca bodhisattvasaṃghena | tena khalu samayena bhagavān1 gambhīrâvasaṃbodhaṃ2 nāma samādhiṃ3 samāpannaḥ4 | tena ca samayena āryāvalokiteśvaro bodhisattvo mahāsattvo gamhīrāyāṃ prajñāpāramitāyāṃ caryāṃ5 caramāṇaḥ6 evaṃ vyavalokayati sma | pañca skandhāṃstāṃś ca svabhāvaśūnyaṃ vyavalokayati ||

athâyuṣmān7 śāriputro buddhānubhāvena āryāvalokiteśvaraṃ bodhisattvam mahāsattvam etad avocat8 – yaḥ kaścit kulpaputro gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ cartukāmaḥ9, kathaṃ śikṣitavyaḥ10? Evam ukta āryāvalokiteśvaro bodhisattvo mahāsattvaḥ āyuṣmantaṃ11 śāriputram etad avocat – yaḥ kaścic chāriputro kulaputro vā kuladuhitā12 vā gambhīrāyāṃ prajñāpāramitāyāṃ caryāṃ cartukāmas, tenaivaṃ vyavalokitavyam – pañca skandhāṃstāṃś ca svabhāvaśūnyān samanupaśyati sma | rūpaṃ śūnyatā, śūnyataiva rūpam | rūpān na pṛthak śūnyatā, śūnyatāyā na pṛthag rūpam | yad rūpaṃ sā śūnyatā, yā śūnyatā tad rūpam |

evaṃ vedanāsaṃjñāsaṃskāravijñānāni ca śūnyatā | evaṃ śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā avimalā anūnā13 asaṃpūrṇāḥ14 |

tasmāt tarhi śāriputra śūnyatāyāṃ na rūpaṃ, na vedanā, na saṃjñā, na saṃskārāḥ, na vijñānam, na cakṣur na śrotraṃ na ghrāṇaṃ na jihvā na kāyo na mano na rūpaṃ na śabdo na gandho na raso na spraṣṭavyaṃ na dharmaḥ |

na cakṣurdhātur yāvan na manodhātur na dharmadhātur na manovijñānadhātuḥ | na vidyā nâvidyā na kṣayo yāvan na jarāmaraṇaṃ na jarāmaraṇakṣayaḥ,

na duḥkhasamudayanirodhamārgā na jñānaṃ na prāptir nâprāptiḥ |

tasmāc chāriputra aprāptitvena bodhisattvānāṃ prajñāpāramitā āśritya15 viharati cittāvaraṇaḥ |

cittāvaraṇanāstitvād atrasto16 viparyāsātikrānto17 niṣṭhanirvāṇaḥ18 |

tryadhvavyavasthitāḥ sarvabuddhāḥ19 prajñāpāramitām āśritya anuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ | jñātavyaḥ20 prajñāpāramitāmahāmantro mahāvidyāmantro ‘nuttaramantro ‘samasama21mantraḥ sarvaduḥkhapraśamana22mantraḥ satyamamithyatvāt23 prajñāpāramitāyāmukto24 mantraḥ |

tadyathā – gate gate pāragate pārasaṃgate bodhi svāhā |

evaṃ śāriputra gambhīrāyāṃ prajñāpāramitāyāṃ caryāyāṃ śikṣitavyaṃ bodhisattvena ||

atha khalu bhagavān tasmāt samādher vyutthāya25 āryāvalokiteśvarasya bodhisattvasya mahāsattvasya sādhukāramadāt26 – sādhu sādhu kulaputra | evam etat kulaputra, evam etad gambhīrāvāṃ prajñāpāramitāvāṃ caryaṃ cartavyaṃ yathā tvayā nirdiṣṭam anumodyate sarvatathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ ||

idam avocad bhagavān | ānandamanā āyuṣmāñ chāriputraḥ āryāvalokiteśvaraś ca bodhisattvaḥ mahāsattvaḥ sā ca sarvāvatī pariṣat sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandan ||

iti prajñāpāramitāhṛdayasūtraṃ samāptam (hṛdayasūtraṃ samāptam)|

1nom. of bhagavant, 世尊

2ava-saṃ-bodha解義

3acc.

4prp. Nom. obtained

5activity, acc.f

6prp

7āyuṣmant 具壽, 朋友(尊称)

83 sg. Aor. √ vak.

9cartum: carati不定动词(inf.)to move. Kāma: 想

10To be learned.

11acc. ending ~mant

12Nom. Kuladuhtṛ, 善女儿

13Not less, 不减

14Not full, 不增,不圆满

15Gerund, having obtained an asylum

16无有恐怖not frightened

17viparyāsa颠倒; atikrānta 克服 overcome; viparyāsātikrānta, 远离颠倒

18究竟涅槃

19tryadhva-vyavasthitāḥ sarva-buddhāḥ 三世諸佛

20当知 to be known

21a-sama-sam: unequalled

22praśamana: removing

23amithyatva: not false, 不虚

24Prajñāpāramitāyāh muktah: liberation from prajñāpāramitā, or liberation of prajñāpāramitā

25Vyutthā+ya, Gerund, 起已

26sādhu-kāraṃ-dadāti 讚善哉

下载文本《广本心经》:
http://elibrary.ibc.ac.th/SK301
先登录后下载:
http://elibrary.ibc.ac.th/files/private/%E5%BF%83%E7%BB%8F%E5%B9%BF%E6%9...

Tags: